Friday, May 2, 2014

संगणकम् इति किम् ?--- प्रथमः खण्डः

हिन्दी में नहीं- पर संस्कृत में एक कोश अवश्य लिखा गया है-
नाम- संस्कृत-सङ्गणक-शब्दकोशः
Sanskrit Dictionary of Computers
लेखक- श्रीकान्तः जमदग्निः
सम्पादकः- श्रीनिवास वरखेडी
मुद्रणं- संस्कृतपरिषद् (आदर्शशोधसंस्थान)
Sanskrit Academy (Series-68)
उस्मानिया विश्वविद्यालयः
हैदराबाद -2009
मूल्य-175रू.
Phone- 040-27070281
प्रथमः खण्डः
संगणकम् इति किम् ?
अयं संगणक-शब्दः तु प्रायः न कस्मायपि नवीनः | 
सर्वैः प्रायः दृष्टमस्ति संगणकसाधनम् | 
कैः तु तस्य उपयोजनमपि कृतं भवति |

तथा सत्यपि कमपि वयं पृच्छामः “संगणकम्  इति किम् ?” 
तदा समीचीनं उत्तरं प्राप्नुयामः एव इति निश्चयेन वक्तुं न शक्नुमः | संगणकस्य उपयोजनविषयेऽपि बहवः जनाः अयथावदेव जानन्ति |

यैः संगणकम्  दूरतः एव दृष्टम् भवति, तेषां बहूनां मनस्यागच्छति, अलमहमेतस्मादिति | 
अन्ये प्रायः विचारयन्ति कतिचिदधिकमेव भवेदस्य मूल्यमिति |

ये संगणकेनैव कर्माणि कुर्वन्ति, ते प्रायः हसन्ति |

अतः वक्तुं शक्नुमः यत् संगणकम् एकस्मिन्नेव समये केभ्यः अतिसरलम्, 
केभ्यः गहनम्, केभ्यः अप्रशस्तम्, केभ्यः आवश्यकम् |

आश्चर्यमपि यदेतावति विचारभेदे कस्यापि विद्वत्तायाः न कोऽपि संबन्धः !!!
(यथा श्रीपादेनानुवादितम् - १२ एप्रिल २०१४)

No comments: